B 71-9 Muktiviveka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 71/9
Title: Muktiviveka
Dimensions: 23.5 x 11.5 cm x 156 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5748
Remarks:


Reel No. B 71-9 Inventory No. 44790

Title Jīvanmuktiviveka

Author Vidyāraṇya

Subject Vedānta Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 11.5 cm

Folios 156

Lines per Folio 7

Foliation figures on the verso; in the lower right-hand margin under the word rāma and in the upper left-hand margin

Place of Deposit NAK

Accession No. 5/5748

Manuscript Features

śrījīvanmuktiviveko vedāntagranthaḥ śrīkṛṣṇajyotirvidaḥ

Fol. 52 and 53 are not in proper place. These folios appear between fol. 58 and 59.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīrāmacaṃdrāya jānakījīvanāya daśarathanaṃdanāya jagadavanāya namaḥ ||

yasya niśvasitaṃ vedā yo vedebhyo ʼkhilaṃ jagat ||

nirmame tam ahaṃ vaṃde vidyāraṇyamunīśvaraṃ || 1 ||

vakṣye vividiṣānyāsaṃ vidvatsanyāsabhedataḥ ||

hetur videhamukteś ca jīvanmukteś ca dvau kramāt || 2 ||

sanyāsahetur vairāgyaṃ yad ahar virajet tadā ||

pravrajed iti vedoktes tad Vedas tu purāṇagaḥ || 3 || (fol. 1v1–4)

End

jñānāmṛtena tṛptasya kṛtakṛtyasya yoginaḥ

naivāsti kiṃcit karttavyam asti cen na sa tattvavid iti

jīvanmuktivivekena baṃdhaṃ hārdaṃ nivārayan

pumartham akhilaṃ deyād vidyātīrthamaheśvaraḥ ||     || (fol. 156r4–6)

Colophon

iti śrījīvanmuktivivekaḥ samāptaḥ ||     ||

|| || śrī || śrī ○ || śrī ○ || (fol. 156r6–7)

Microfilm Details

Reel No. B 71/9

Date of Filming not indicated

Exposures 164

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 11-04-2010

Bibliography