B 71-9 Muktiviveka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 71/9
Title: Muktiviveka
Dimensions: 23.5 x 11.5 cm x 156 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5748
Remarks:
Reel No. B 71-9 Inventory No. 44790
Title Jīvanmuktiviveka
Author Vidyāraṇya
Subject Vedānta Darśana
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x 11.5 cm
Folios 156
Lines per Folio 7
Foliation figures on the verso; in the lower right-hand margin under the word rāma and in the upper left-hand margin
Place of Deposit NAK
Accession No. 5/5748
Manuscript Features
śrījīvanmuktiviveko vedāntagranthaḥ śrīkṛṣṇajyotirvidaḥ
Fol. 52 and 53 are not in proper place. These folios appear between fol. 58 and 59.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīrāmacaṃdrāya jānakījīvanāya daśarathanaṃdanāya jagadavanāya namaḥ ||
yasya niśvasitaṃ vedā yo vedebhyo ʼkhilaṃ jagat ||
nirmame tam ahaṃ vaṃde vidyāraṇyamunīśvaraṃ || 1 ||
vakṣye vividiṣānyāsaṃ vidvatsanyāsabhedataḥ ||
hetur videhamukteś ca jīvanmukteś ca dvau kramāt || 2 ||
sanyāsahetur vairāgyaṃ yad ahar virajet tadā ||
pravrajed iti vedoktes tad Vedas tu purāṇagaḥ || 3 || (fol. 1v1–4)
End
jñānāmṛtena tṛptasya kṛtakṛtyasya yoginaḥ
naivāsti kiṃcit karttavyam asti cen na sa tattvavid iti
jīvanmuktivivekena baṃdhaṃ hārdaṃ nivārayan
pumartham akhilaṃ deyād vidyātīrthamaheśvaraḥ || || (fol. 156r4–6)
Colophon
iti śrījīvanmuktivivekaḥ samāptaḥ || ||
|| || śrī || śrī ○ || śrī ○ || (fol. 156r6–7)
Microfilm Details
Reel No. B 71/9
Date of Filming not indicated
Exposures 164
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 11-04-2010
Bibliography